miércoles, 11 de abril de 2007

Gayatri: Latvia



ॐ भूर्भुवस्वः ।
तत् सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
Bhur Bhuvah Svah Tat savitur varenyam
Bhargo devasya dhimahi dhio yonah prachodaiat
Aum = Dieva Augstaakaas Personiibas piesaukshana bhUr = vitaalaas, gariigaas energijas (praanas) deveejs; bhuvaH = cieshanu dzeeseejs; svAH = sveetlaimes neseejs; tat = to; savitur = gaishumu kaa no saules; varenyam = vislabaakaa izveele; bhargo = greeku dzeeseejs; devasya = dievishkjais; dheemahi = lai sanjemu; dhiyo = sapraats; yo = ko; naha = mums; prachodayat = lai veers!
गायत्री-व्याख्या
अग्नि-पुराणान्तर्गता, 216 अध्याये
गायत्य् उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च
ततः स्मृतेयं गायत्री सावित्री यत एव च
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती 1
श्री-श्री-जीव-गोस्वामि-कृता विवृतिः—
श्री-राधा-रमणो जयति
सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः
श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः
अथाग्नेय-स्था गायत्री-व्याख्या विव्रियते उक्थानि प्रणवात्मक-मन्त्रान् शास्त्राणि
सर्वान् अपि वेदान् भर्गं वक्ष्यमाणं विष्णु-रूपं तेजः प्राणान् सर्व-जीव-हेतून्
तद्-विभूतींश् च यतो यस्माद् गायति प्रकाशयति ततो गायत्री स्मृता यस्माद् एव च
त्रयीमयस्य सवितुः प्रकाशिनी प्रादुर्भावयित्री तस्मात् सृजेत् सवितारम् इति सावित्री च
वाग्-रूपत्वात् सरस्वती च सा

1
तज्-ज्योतिः परं ब्रह्म भर्गस् तेजो यतः स्मृतम्
भर्गः स्याद् भ्राजत इति बहुलं छन्दसीरितम्

2
अथो गेयेषु मुख्यत्वाद् भर्गम् एव विवृणोति—तज्-ज्योतिर् इति योऽयं भर्गः स एव
तत् प्रसिद्धं परं ब्रह्म यतो भर्ग एव तेजः स्मृतः स्व-प्रकाश-ज्योती-
रूपतया निर्दिष्टः कया निरुक्त्या तस्य भर्गस्य तेजस्त्वं तत्राह—भर्गः स्याद्
भ्राजत इति कथं सिध्यति ? तत्राह—बहुलं छन्दसीति भगवता पाणिनिना
ईरितं सूत्रितम् इत्य् अर्थः

2
वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं पदम्

3
अथ तस्य मन्त्रोक्तं वरेण्यत्वं साधयति—वरेण्यम् इत्य् अर्धेन स च भर्गो
वरेण्यं यत् परमं पदं सर्वस्याथाश्रय-रूपं वस्तु वरेण्यं नाम किं
वस्तु ? तत्राह सर्व-तेजोभ्यः श्रेष्ठं यत् तद् एवेत्य् अर्थः सर्वेषां तेजसां
प्रकाशानां प्रकाशकत्वेन स्व-प्रकाश-रूपम् इति भावः

3
स्वर्गापवर्ग-कामैर् वा वरणीयं सदैव हि

4
एवं भर्गस्य वरेण्य-पदेन रूढ्या श्रेष्ठत्वं दर्शयित्वा योग-वृत्त्या सर्व-
प्रार्थनीयत्वं दर्शयति स्वर्ग इत्य् अर्धेन—स्पष्टम्

4
वृणोतेर् वरणार्थत्वाज् जाग्रत्-स्वप्न-विवर्जितम्

5-6
तत्र तद्-अर्थ-सम्पादक-धात्व्-अर्थम् अपि हेतुत्वेन निर्दिशति वृणोतेर्
वरणार्थत्वाद् इति स्पष्टम् 5 अथ परमत्व-ज्ञापनाय पुनर् वरम् एव विशिनष्टि
जाग्रत्-स्वप्न-विवर्जितम् इति तुरीयावस्थाद् अपि जीवात् परम् इत्य् अर्थः

6
नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम्
अहं ब्रह्म परं ज्योतिर् ध्यायेमहि विमुक्तये

7
तद् एव भर्ग-वरेण्ययोः पदयोर् अर्थं दर्शयित्वा वाक्यस्य प्रयोजनम् आह—
नित्यम् इति अहं भर्गं ध्यायेमहि, तत्र भर्गस्य विशेषणानि नित्य-शुद्धम् इत्य्
आदीनि अहम् इत्य् अस्य विशेषणं ब्रह्मेति तत्र नित्यं सदैव शुद्धं न तु जीववत्
संसारित्वावस्थम् इत्य् अर्थः एवं बुद्धं सदैव बोध-युक्तम् इत्य् अर्थः
एकं न तु जीववद् अनेकम् अधीश्वरं सर्व-शक्ति-युक्तम् अहं ब्रह्म परं
ज्योतिर् इति नादेवो देवम् अर्चयेद् इति न्यायेन स्वस्य तादात्म्य-भावना दर्शिता
ध्यायेमहि न केवलोऽहम् एव ध्यायेयं किन्तु सर्वेऽपि वयं जीवा ध्यायेमेत्य्
अर्थः किम्-अर्थं ध्यायसि ? तत्राह विमुक्तये संसार-मुक्ति-पूर्वक-तत्-
प्राप्तये तद् एतन्-मते भर्ग-शब्दस्याद्-अन्तत्वे पुंस्त्वे च सिद्धे मन्त्रोऽप्य् एवम्
एव व्याख्येयम् सुपां सुलुग् इत्य् आदिना छान्दस-सूत्रेण द्वितीययैक-वचनस्यामः
सुत्वादेशाद् एवं तत्र य इत्य् एव वक्ष्यते, न तु य इत्य् अनेन सवितुर् आकर्षः क्रियते
ध्येयः सदा सवितृ-मण्डल-मध्य-वर्तीति विधानात् अतस् तद् भर्गोपदेशाद् इति
न्यायाच् च

7
तज् ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम्

8
तथैव तद् इत्य् अस्य मन्त्र-गत-पदस्य व्याख्यां विशिष्य दर्शयति—तज् ज्योतिर् इत्य्
अर्धेन भर्ग-पद-वाच्यं तज्-ज्योतिर् एव तत्-पदेन पूर्वम् उक्तम् इत्य् अर्थः तच्
च भगवान् विष्णुर् एव, तद् एव च वेदान्तेन दर्शितं जगज्-जन्मादि-कारणम् इत्य्
अर्थः मन्त्रे च प्रणवादि तद् इत्य् अन्तस्य धीमहीत्य् अन्तेनान्वय एव कार्यः
स्वयं प्रणवार्थ-रूपं कारणात् कार्यस्यानन्यत्वाद् इति भूर्-आदि-रूपं च तत्
तत्त्वं सवितुर् देवस्य वरेण्यं भर्गो धीमहीति

8
शिवं केचित् पठन्ति स्म शक्ति-रूपं वदन्ति च
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः
अग्न्य्-आदि-रूपी विष्णुर् हि वेदादौ ब्रह्म गीयते

9
अथात्र विप्रतिपद्यमानान् स्वमत-सात्करोति—शिवं केचिद् इति सार्धेन स्फुटम्

9
तत् पदं परमं विष्णोर् देवस्य सवितुः स्मृतम् 10
तद् एवम् एव विष्णु-सवित्रोः कारण-कार्ययोस् तयोस् तादात्म्येनाभेदम् अपि दर्शयति
तत् पदम् इत्य् अर्धेन अत्र विष्णोर् इति विश्वात्मकम् इत्य् अर्थः तद् इति स भर्ग इत्य्
अर्थः

10
दधातेर् वा धीमहीति मनसा धारयेमहि

11
धीमहीत्य् अस्य धात्व्-अन्तर-प्रक्रान्तत्वेन तत्त्वेन तम् एवार्थं योजयति दधातेर्
इत्य् अर्धेन स्पष्टम्

11
नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः
चोदयात् प्रेरयेत् बुद्धीर् भोक्तॄणां सर्व-कर्मसु
दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक्

12
अत्र मन्त्र-शब्दं योजयति—नोऽस्माकम् इति सार्धेन अत्र यच् चेति तद् इति च पूर्व-
सूत्रेण सोर् लुको साधितं भर्ग इत्य् अनेनैव तद् इत्य् अस्य सम्बन्धश् च दर्शितः
चोदयात् प्रेरयात् इत्य् अनयोः पूर्व-सिद्धान्तेन द्रढयति—विष्णुः सूर्याग्नि-रूप-
भाग् इति

12
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा शुभ्रम् एव वा

13
अत्र हेतुम् आह—ईश्वर इत्य् अर्धेन ईश्वरः पूर्वोक्त-विष्णु-रूपः

13
ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः
स्वर्गाद्यैः क्रीडते देवो यो हंसः पुरुषः प्रभुः

14
तद् एव श्रुत्वान्तरेण प्रमाणयति—ईशावास्यम् इति तस्येशस्य हरिर् इति नामान्तरेण
विष्णुत्वम् एव स्थापयति हरिर् इत्य् अर्धकेन स्वर्गाद्यैर् इत्य् अर्धेन हंसः
परमात्मा तद्-रूपः पुरुषः

14
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम्

15
तस्य वरेण्यत्व-पराकाष्ठां दर्शयितुम् आह—ध्यानेनेति ध्यानेन—ध्येयः सदा
सवितृ-मण्डलम्-मध्य-वर्तीत्य् आद्य् उद्दिष्टेन नन्व् एवं चेत् तर्हि ईशितव्यस्य
सूर्य-मण्डलस्य नाशे तस्यैश्वर्य-नाशः स्यात्, तत्राह—सत्यम् इति विष्णोर् यत् महा-
वैकुण्ठ-लक्षणं परमं पदं तत् सत्यं काल-त्रयाव्यभिचारि सदा-शिवं
ताप-त्रय-रहितं च ब्रह्म बृहत्त्वात् बृंहणत्वाच् च यद् ब्रह्मोच्यते तद्-रूपम्
एवेत्य् अर्थः

15
देवस्य सवितुर् देवो वरेण्यं हि तुरीयकम्

16
ननु तस्मिन् महा-वैकुण्ठे सवित्र्-अन्तर्यामिणोऽस्माद् विलक्षण एव नारायणः, स च
नित्य एव सवित्र्-अन्तर्यामिनोऽस्य तु कीदृक्त्वम् ? तत्राह—देवस्येत्य् अर्धेन देवस्य
द्योतमानस्य सवितुर् यो देवः ध्येयः सदा इत्य् आदिषु निर्दिष्टः सोऽपि वरेण्यं
तूरीयं समष्टि-गतं जाग्रत्-स्वप्नाद्य्-अतीतं समाध्य्-अवस्थायाम् एव गम्यं, यत्
पदं भर्ग-संज्ञकं स एकधा भवतीत्य् आदि श्रुतेः सर्वाश्रय-रूपं यद् वस्तु
तद्-रूपम् एव महा-प्रलये महा-वैकुण्ठे एव महा-नारायणेनैकीभूय
स्थायित्वाद् इति भावः

16
योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् उत्तमम्
जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा

17
अथ तत्-साम्याद् इत्य् अर्थम् अहङ्ग्रहोपासना-रूपं त्रिपदाया अस्याश् चतुर्थस्या अजपा
नाम ध्येयस्यार्थम् आह—सोऽसाव् इति पदेन स्पष्टम्

17
इत्य् अग्नि-पुराण-स्थ-गायत्री-व्याख्याया विवृतिः श्री-जीव-कृता समाप्ता

No hay comentarios: